अमरकोषसम्पद्

         

दान्त (वि) == दमितवृषभादिः

दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः 
विशेष्यनिघ्नवर्गः 3.1.97.2.1

पर्यायपदानि
 दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः॥

 दान्त (वि)
 दमित (वि)
अर्थान्तरम्
 तपःक्लेशसहो दान्तो वर्णिनो ब्रह्मचारिणः॥

 दान्त (पुं) - तपःक्लेशसहः 2.7.42.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue