अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.99

प्रुष्टप्लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते
वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते

प्रुष्ट (वि) = दग्धः. 3.1.99.1.1

प्लुष्ट (वि) = दग्धः. 3.1.99.1.2

उषित (वि) = दग्धः. 3.1.99.1.3

दग्ध (वि) = दग्धः. 3.1.99.1.4

तष्ट (वि) = तनूकृतः. 3.1.99.1.5

त्वष्ट (वि) = तनूकृतः. 3.1.99.1.6

तनूकृत (वि) = तनूकृतः. 3.1.99.1.7

वेधित (वि) = छिद्रितः. 3.1.99.2.1

छिद्रित (वि) = छिद्रितः. 3.1.99.2.2

विद्ध (वि) = छिद्रितः. 3.1.99.2.3

विन्न (वि) = प्राप्तविचारः. 3.1.99.2.4

वित्त (वि) = प्राप्तविचारः. 3.1.99.2.5

विचारित (वि) = प्राप्तविचारः. 3.1.99.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue