अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.113

त्वग्देहयोरपि तनुः सूनाधो जिह्विकापि च
क्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके

तनु (स्त्री) = चर्मः. 3.3.113.1.1

सूना (स्त्री) = अधोजिह्विका. 3.3.113.1.2

वितान (पुं-नपुं) = विशालता. 3.3.113.2.1

वितान (पुं-नपुं) = यज्ञः. 3.3.113.2.1

वितान (वि) = तुच्छम्. 3.3.113.2.1

वितान (वि) = मदः. 3.3.113.2.1

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue