अमरकोषसम्पद्

         

तनु (स्त्री) == चर्मः

त्वग्देहयोरपि तनुः सूनाधो जिह्विकापि च 
नानार्थवर्गः 3.3.113.1.1

पर्यायपदानि
 त्वग्देहयोरपि तनुः सूनाधो जिह्विकापि च।

 तनु (स्त्री)
अर्थान्तरम्
 कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः।
 स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु॥
 घनं निरन्तरं सान्द्रं पेलवं विरलं तनु।

 तनु (स्त्री) - देहः 2.6.71.1
 तनु (वि) - सूक्ष्मम् 3.1.61.2
 तनु (वि) - विरलम् 3.1.66.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue