अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.158

छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः
कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने

छाया (स्त्री) = अनातपः. 3.3.158.1.1

छाया (स्त्री) = प्रतिमा. 3.3.158.1.1

छाया (स्त्री) = शोभा. 3.3.158.1.1

छाया (स्त्री) = सूर्यपत्नी. 3.3.158.1.1

कक्ष्या (स्त्री) = हर्म्यादेः प्रकोष्ठम्. 3.3.158.2.1

कक्ष्या (स्त्री) = स्त्रीकटीभूषणम्. 3.3.158.2.1

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue