अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.243

स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे
सकृत्सहैकवारे चाप्याराद्दूरसमीपयोः

स्वित् (अव्य) = प्रश्नः. 3.3.243.1.1

स्वित् (अव्य) = वितर्कः. 3.3.243.1.1

तु (अव्य) = भेदः. 3.3.243.1.2

तु (अव्य) = अवधारणम्. 3.3.243.1.2

सकृत् (अव्य) = सह. 3.3.243.2.1

सकृत् (अव्य) = एकवारम्. 3.3.243.2.1

आरात् (अव्य) = दूरम्. 3.3.243.2.2

आरात् (अव्य) = समीपः. 3.3.243.2.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue