अमरकोषसम्पद्

         

गोष्पद (नपुं) == मानः

गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम् 
नानार्थवर्गः 3.3.94.1.1

पर्यायपदानि
 यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे॥
 आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः।
 गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम्।

 प्रस्थ (पुं-नपुं)
 गोष्पद (नपुं)
 यावत् तावत् (अव्य)
अर्थान्तरम्
 गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम्।

 गोष्पद (नपुं) - सेवितः 3.3.94.1
गोष्पद (नपुं) == सेवितः

गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम् 
नानार्थवर्गः 3.3.94.1.1

पर्यायपदानि
 यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे॥
 आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः।
 गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम्।

 प्रस्थ (पुं-नपुं)
 गोष्पद (नपुं)
 यावत् तावत् (अव्य)
अर्थान्तरम्
 गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम्।

 गोष्पद (नपुं) - सेवितः 3.3.94.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue