अमरकोषसम्पद्

         

अव्ययवर्गः 3.4.1

चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः
मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः

चिराय (अव्य) = दीर्घकालः. 3.4.1.1.1

चिररात्राय (अव्य) = दीर्घकालः. 3.4.1.1.2

चिरस्य (अव्य) = दीर्घकालः. 3.4.1.1.3

चिरम् (अव्य) = दीर्घकालः. 3.4.1.1.4

चिरेण (अव्य) = दीर्घकालः. 3.4.1.1.5

चिरात् (अव्य) = दीर्घकालः. 3.4.1.1.6

चिरे (अव्य) = दीर्घकालः. 3.4.1.1.7

मुहुस् (अव्य) = पौनःपुन्यः. 3.4.1.2.1

पुनःपुनर् (अव्य) = पौनःपुन्यः. 3.4.1.2.2

शश्वत् (अव्य) = पौनःपुन्यः. 3.4.1.2.3

अभीक्ष्णम् (अव्य) = पौनःपुन्यः. 3.4.1.2.4

असकृत् (अव्य) = पौनःपुन्यः. 3.4.1.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue