अमरकोषसम्पद्

         

अव्ययवर्गः 3.4.11

युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते
अभावे नह्य नो नापि मास्म मालं च वारणे

साम्प्रतम् (अव्य) = उचितम्. 3.4.11.1.1

स्थाने (अव्य) = उचितम्. 3.4.11.1.2

अभीक्ष्णम् (अव्य) = निरन्तरम्. 3.4.11.1.3

शश्वत् (अव्य) = निरन्तरम्. 3.4.11.1.4

नहि (अव्य) = निषेधः. 3.4.11.2.1

अ (अव्य) = निषेधः. 3.4.11.2.2

नो (अव्य) = निषेधः. 3.4.11.2.3

नापि (अव्य) = निषेधः. 3.4.11.2.4

मास्म (अव्य) = वारणम्. 3.4.11.2.5

मा (अव्य) = वारणम्. 3.4.11.2.6

अलम् (अव्य) = वारणम्. 3.4.11.2.7

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue