अमरकोषसम्पद्

         

अव्ययवर्गः 3.4.13

समन्ततस्तु परितः सर्वतो विष्वगित्यपि
अकामानुमतौ काममसूयोपगमेऽस्तु च

समन्ततस् (अव्य) = सर्वत्र. 3.4.13.1.1

परितस् (अव्य) = सर्वत्र. 3.4.13.1.2

सर्वतस् (अव्य) = सर्वत्र. 3.4.13.1.3

विष्वक् (अव्य) = सर्वत्र. 3.4.13.1.4

काम (अव्य) = अकामानुमतिः. 3.4.13.2.1

अस्तु (अव्य) = असूयापूर्वकस्वीकारः. 3.4.13.2.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue