अमरकोषसम्पद्

         

अव्ययवर्गः 3.4.16

प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम्
संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना

प्राक् (अव्य) = प्राङ् देशः. 3.4.16.1.1

प्राक् (अव्य) = अतीतकालः. 3.4.16.1.1

नूनम् (अव्य) = निश्चितम्. 3.4.16.1.2

अवश्यम् (अव्य) = निश्चितम्. 3.4.16.1.3

संवत् (अव्य) = संवत्सरः. 3.4.16.2.1

अर्वाक् (अव्य) = समोक्तस्य नीच कालो देशो वा. 3.4.16.2.2

आम् (अव्य) = निश्चयम्. 3.4.16.2.3

स्वयम् (अव्य) = आत्मना. 3.4.16.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue