अमरकोषसम्पद्

         

सेनानी (पुं) == कार्तिकेयः

पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः 
स्वर्गवर्गः 1.1.39.2.3

पर्यायपदानि
 कार्तिकेयो महासेनः शरजन्मा षडाननः।
 पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः॥
 बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः।
 षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः।

 कार्तिकेय (पुं)
 महासेन (पुं)
 शरजन्मन् (पुं)
 षडानन (पुं)
 पार्वतीनन्दन (पुं)
 स्कन्द (पुं)
 सेनानी (पुं)
 अग्निभू (पुं)
 गुह (पुं)
 बाहुलेय (पुं)
 तारकजित् (पुं)
 विशाख (पुं)
 शिखिवाहन (पुं)
 षाण्मातुर (पुं)
 शक्तिधर (पुं)
 कुमार (पुं)
 क्रौञ्चदारण (पुं)
अर्थान्तरम्
 परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः॥

 सेनानी (पुं) - सैन्याधिपतिः 2.8.62.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue