अमरकोषसम्पद्

         

हरित् (पुं) == हरितवर्णः

पीतो गौरो हरिद्राभः पलाशो हरितो हरित् 
धीवर्गः 1.5.14.2.6

पर्यायपदानि
 पीतो गौरो हरिद्राभः पलाशो हरितो हरित्॥

 पालाश (पुं)
 +पलाश (पुं)
 हरित (पुं)
 हरित् (पुं)
अर्थान्तरम्
 दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः।

 हरित् (स्त्री) - दिक् 1.3.1.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue