अमरकोषसम्पद्

         

दिग्वर्गः 1.3.1

दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः
प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः

दिश् (स्त्री) = दिक्. 1.3.1.1.1

English: direction

ककुभ् (स्त्री) = दिक्. 1.3.1.1.2

English: direction

काष्ठा (स्त्री) = दिक्. 1.3.1.1.3

English: direction

आशा (स्त्री) = दिक्. 1.3.1.1.4

English: direction

हरित् (स्त्री) = दिक्. 1.3.1.1.5

English: direction

प्राची (स्त्री) = पूर्वदिक्. 1.3.1.2.1

English: eastern direction

अवाची (स्त्री) = दक्षिणदिक्. 1.3.1.2.2

English: southern direction

+अपाची (स्त्री) = दक्षिणदिक्. 1.3.1.2.2.2

English: southern direction

प्रतीची (स्त्री) = पश्चिमदिक्. 1.3.1.2.3

English: western direction

पूर्व (पुं) = दिङ्नाम. 1.3.1.2.4

English: east

दक्षिण (स्त्री) = दिङ्नाम. 1.3.1.2.5

English: south

पश्चिम (स्त्री) = दिङ्नाम. 1.3.1.2.6

English: west

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue