अमरकोषसम्पद्

         

सत्य (वि) == सत्यवचनम्

सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति 
शब्दादिवर्गः 1.6.22.1.1

पर्यायपदानि
 सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति।

 सत्य (वि)
 तथ्य (वि)
 ऋत (वि)
 सम्यञ्च् (वि)
अर्थान्तरम्
 रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः॥

 सत्य (वि) - शपथः 3.3.154.2
 सत्य (वि) - तथ्यम् 3.3.154.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue