अमरकोषसम्पद्

         

शील (नपुं) == सुस्वभावः

शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः 
नाट्यवर्गः 1.7.26.2.1

पर्यायपदानि
 शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः॥

 शील (नपुं)
अर्थान्तरम्
 शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्॥

 शील (नपुं) - स्वभावः 3.3.201.2
 शील (नपुं) - सद्वृत्तम् 3.3.201.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue