अमरकोषसम्पद्

         

स्थूणा (स्त्री) == लोहप्रतिमा

सूर्मी स्थूणायःप्रतिमा शिल्पं कर्म कलादिकम् 
शूद्रवर्गः 2.10.35.1.2

पर्यायपदानि
 सूर्मी स्थूणायःप्रतिमा शिल्पं कर्म कलादिकम्।

 सूर्मी (स्त्री)
 स्थूणा (स्त्री)
 अयःप्रतिमा (स्त्री)
अर्थान्तरम्
 त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः।

 स्थूणा (स्त्री) - स्तम्भः 3.3.51.1
 स्थूणा (स्त्री) - वेश्मा 3.3.51.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue