अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.51

त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः
तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे

स्थूणा (स्त्री) = स्तम्भः. 3.3.51.1.1

स्थूणा (स्त्री) = वेश्मा. 3.3.51.1.1

तृष्णा (स्त्री) = स्पृहा. 3.3.51.2.1

तृष्णा (स्त्री) = पिपासा. 3.3.51.2.1

घृणा (स्त्री) = जुगुप्सा. 3.3.51.2.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue