अमरकोषसम्पद्

         

सुत (पुं) == पुत्रः

आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी 
मनुष्यवर्गः 2.6.27.2.4

पर्यायपदानि
 आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी॥

 आत्मज (पुं)
 तनय (पुं)
 सूनु (पुं)
 सुत (पुं)
 पुत्र (पुं)
अर्थान्तरम्
 ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः॥

 सुत (पुं) - राजा 3.3.60.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue