अमरकोषसम्पद्

         

मध्यमा (स्त्री) == मध्याङ्गुली

मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात् 
मनुष्यवर्गः 2.6.82.2.1

पर्यायपदानि
 मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात्॥

 मध्यमा (स्त्री)
अर्थान्तरम्
 स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे॥

 मध्यमा (स्त्री) - प्रथमप्राप्तरजोयोगा 2.6.8.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue