अमरकोषसम्पद्

         

मनुष्यवर्गः 2.6.82

अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठः प्रदेशिनी
मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात्

अङ्गुली (स्त्री) = अङ्गुली. 2.6.82.1.1

करशाखा (स्त्री) = अङ्गुली. 2.6.82.1.2

अङ्गुष्ठ (पुं) = प्रथमाङ्गुली. 2.6.82.1.3

प्रदेशिनी (स्त्री) = तर्जनी. 2.6.82.1.4

मध्यमा (स्त्री) = मध्याङ्गुली. 2.6.82.2.1

अनामिका (स्त्री) = कनिष्ठिकासमीपवर्त्यङ्गुली. 2.6.82.2.2

कनिष्ठा (स्त्री) = कनिष्ठाङ्गुली. 2.6.82.2.3

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue