अमरकोषसम्पद्

         

आशु (वि) == व्रीहिः

आशुर्व्रीहिः पाटलः स्याच्छितशूकयवौ समौ 
वैश्यवर्गः 2.9.15.2.1

पर्यायपदानि
 आशुर्व्रीहिः पाटलः स्याच्छितशूकयवौ समौ॥

 आशु (वि)
 व्रीहि (पुं)
 पाटल (पुं)
अर्थान्तरम्
 सत्वरं चपलं तूर्णमविलम्बितमाशु च।
 आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः।

 आशु (नपुं) - शीघ्रम् 1.1.65.1
 आशु (नपुं) - आख्याशालिः 3.3.219.4
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue