अमरकोषसम्पद्

         

कृत्ति (स्त्री) == चर्मनिर्मिततैलघृतादिपात्रम्

कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान् 
वैश्यवर्गः 2.9.33.1.2

पर्यायपदानि
 कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान्।

 कुतू (स्त्री)
 कृत्ति (स्त्री)
अर्थान्तरम्
 अजिनं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदम्बकम्॥

 कृत्ति (स्त्री) - मृगचर्मः 2.7.46.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue