अमरकोषसम्पद्

         

रूप्य (नपुं) == आहतरूप्यकहेमादिः

ताभ्यां यदन्यत्तत्कुप्यं रूप्यं तद्द्वयमाहतम् 
वैश्यवर्गः 2.9.91.2.2

पर्यायपदानि
 ताभ्यां यदन्यत्तत्कुप्यं रूप्यं तद्द्वयमाहतम्॥

 रूप्य (नपुं)
अर्थान्तरम्
 दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि॥
 रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि।

 रूप्य (नपुं) - रजतम् 2.9.96.2
 रूप्य (नपुं) - प्रशस्तम् 3.3.161.1
 रूप्य (नपुं) - रूप्यकम् 3.3.161.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue