अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.161

रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि
न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते

रूप्य (नपुं) = प्रशस्तम्. 3.3.161.1.1

रूप्य (नपुं) = रूप्यकम्. 3.3.161.1.1

वदान्य (वि) = वल्गुवाक्. 3.3.161.1.2

मध्य (वि) = न्याय्यम्. 3.3.161.2.1

सौम्य (वि) = सोमदैवतम्. 3.3.161.2.2

सौम्य (वि) = सुन्दरम्. 3.3.161.2.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue