अमरकोषसम्पद्

         

घ्राण (वि) == आघ्रातः

घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे 
विशेष्यनिघ्नवर्गः 3.1.90.1.1

पर्यायपदानि
 घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे।

 घ्राण (वि)
 घ्रात (वि)
अर्थान्तरम्
 क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका॥

 घ्राण (नपुं) - नासिका 2.6.89.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue