अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.90

घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे
वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम्

घ्राण (वि) = आघ्रातः. 3.1.90.1.1

घ्रात (वि) = आघ्रातः. 3.1.90.1.2

दिग्ध (वि) = लिप्तम्. 3.1.90.1.3

लिप्त (वि) = लिप्तम्. 3.1.90.1.4

समुदक्त (वि) = कूपादेर्निष्कासितजलादिः. 3.1.90.1.5

उद्धृत (वि) = कूपादेर्निष्कासितजलादिः. 3.1.90.1.6

वेष्टित (वि) = नद्यादिवेष्टितम्. 3.1.90.2.1

वलयित (वि) = नद्यादिवेष्टितम्. 3.1.90.2.2

संवीत (वि) = नद्यादिवेष्टितम्. 3.1.90.2.3

रुद्ध (वि) = नद्यादिवेष्टितम्. 3.1.90.2.4

आवृत (वि) = नद्यादिवेष्टितम्. 3.1.90.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue