अमरकोषसम्पद्

         

कृत्या (स्त्री) == क्रिया

कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः 
नानार्थवर्गः 3.3.159.1.1

पर्यायपदानि
 कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः।
 लीला विलासक्रिययोरुपला शर्करापि च।

 कृत्या (स्त्री)
 लीला (स्त्री)
अर्थान्तरम्
 कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः।

 कृत्या (स्त्री) - देवता 3.3.159.1
 कृत्या (वि) - धनादिभिः भेद्यम् 3.3.159.1
कृत्या (स्त्री) == देवता

कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः 
नानार्थवर्गः 3.3.159.1.1

पर्यायपदानि
 कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः।
 लीला विलासक्रिययोरुपला शर्करापि च।

 कृत्या (स्त्री)
 लीला (स्त्री)
अर्थान्तरम्
 कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः।

 कृत्या (स्त्री) - देवता 3.3.159.1
 कृत्या (वि) - धनादिभिः भेद्यम् 3.3.159.1
कृत्या (वि) == धनादिभिः भेद्यम्

कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः 
नानार्थवर्गः 3.3.159.1.1

पर्यायपदानि
 कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः।
 लीला विलासक्रिययोरुपला शर्करापि च।

 कृत्या (स्त्री)
 लीला (स्त्री)
अर्थान्तरम्
 कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः।

 कृत्या (स्त्री) - देवता 3.3.159.1
 कृत्या (वि) - धनादिभिः भेद्यम् 3.3.159.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue