अमरकोषसम्पद्

         

वृत्र (पुं) == अन्धकारः

ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः 
नानार्थवर्गः 3.3.164.2.1

पर्यायपदानि
 मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि।
 ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः॥

 अन्ध (नपुं)
 वृत्र (पुं)
अर्थान्तरम्
 ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः॥

 वृत्र (पुं) - शत्रुः 3.3.164.2
 वृत्र (पुं) - वृत्रासुरः 3.3.164.2
वृत्र (पुं) == शत्रुः

ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः 
नानार्थवर्गः 3.3.164.2.1

पर्यायपदानि
 मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि।
 ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः॥

 अन्ध (नपुं)
 वृत्र (पुं)
अर्थान्तरम्
 ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः॥

 वृत्र (पुं) - शत्रुः 3.3.164.2
 वृत्र (पुं) - वृत्रासुरः 3.3.164.2
वृत्र (पुं) == वृत्रासुरः

ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः 
नानार्थवर्गः 3.3.164.2.1

पर्यायपदानि
 मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि।
 ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः॥

 अन्ध (नपुं)
 वृत्र (पुं)
अर्थान्तरम्
 ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः॥

 वृत्र (पुं) - शत्रुः 3.3.164.2
 वृत्र (पुं) - वृत्रासुरः 3.3.164.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue