अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.103

मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि
अतस्त्रिषु समुन्नद्धौ पण्डितम्मन्यगर्वितौ

मधु (पुं) = सुरा. 3.3.103.1.1

मधु (पुं) = पुष्पमधुः. 3.3.103.1.1

अन्ध (नपुं) = अन्धकारः. 3.3.103.1.2

समुन्नद्ध (वि) = पण्डितम्मन्यः. 3.3.103.2.1

समुन्नद्ध (वि) = गर्वितः. 3.3.103.2.1

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue