अमरकोषसम्पद्

         

अवस्कर (पुं) == गुह्यम्

मखेषु यूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः 
नानार्थवर्गः 3.3.168.1.2

पर्यायपदानि
 अकार्यगुह्ये कौपीनं मैथुनं सङ्गतौ रते।
 मखेषु यूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः।

 कौपीन (नपुं)
 अवस्कर (पुं)
अर्थान्तरम्
 मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत्॥

 अवस्कर (पुं) - पुरीषम् 2.6.67.3
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue