अमरकोषसम्पद्

         

स्वैर (वि) == अलसः

मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः 
नानार्थवर्गः 3.3.193.1.1

पर्यायपदानि
 स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मास्तु कुटिलेऽलसे॥
 मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः।

 जिह्म (पुं)
 स्वैर (वि)
अर्थान्तरम्
 मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः।

 स्वैर (वि) - स्वच्छन्दः 3.3.193.1
स्वैर (वि) == स्वच्छन्दः

मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः 
नानार्थवर्गः 3.3.193.1.1

पर्यायपदानि
 स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मास्तु कुटिलेऽलसे॥
 मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः।

 जिह्म (पुं)
 स्वैर (वि)
अर्थान्तरम्
 मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः।

 स्वैर (वि) - स्वच्छन्दः 3.3.193.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue