अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.193

मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः
चूडा किरीटं केशाश्च संयता मौलयस्त्रयः

स्वैर (वि) = अलसः. 3.3.193.1.1

स्वैर (वि) = स्वच्छन्दः. 3.3.193.1.1

शुभ्र (वि) = उद्दीप्तम्. 3.3.193.1.2

मौलि (वि) = किरीटम्. 3.3.193.2.1

मौलि (वि) = संयतकेशः. 3.3.193.2.1

मौलि (वि) = शिरोमध्यस्थचूडा. 3.3.193.2.1

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue