अमरकोषसम्पद्

         

अभीषु (पुं) == प्रग्रहः

अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने 
नानार्थवर्गः 3.3.220.2.1

पर्यायपदानि
 किरणप्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ।
 अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने॥
 तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च।

 रश्मि (पुं)
 अभीषु (पुं)
 प्रग्राह (पुं)
 प्रग्रह (पुं)
अर्थान्तरम्
 अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने॥

 अभीषु (पुं) - किरणः 3.3.220.2
अभीषु (पुं) == किरणः

अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने 
नानार्थवर्गः 3.3.220.2.1

पर्यायपदानि
 किरणप्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ।
 अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने॥
 तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च।

 रश्मि (पुं)
 अभीषु (पुं)
 प्रग्राह (पुं)
 प्रग्रह (पुं)
अर्थान्तरम्
 अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने॥

 अभीषु (पुं) - किरणः 3.3.220.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue