अमरकोषसम्पद्

         

बीभत्स (वि) == हिंसाशीलः

विद्वान्विदंश्च बीभत्सो हिंस्रोऽप्यतिशयेत्वमी 
नानार्थवर्गः 3.3.235.2.2

पर्यायपदानि
 विद्वान्विदंश्च बीभत्सो हिंस्रोऽप्यतिशयेत्वमी॥

 बीभत्स (वि)
अर्थान्तरम्
 बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः॥
 हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्।

 बीभत्स (पुं) - नवरसेष्वेकः 1.7.17.2
 बीभत्स (पुं) - बीभत्सरसः 1.7.19.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue