अमरकोषसम्पद्

         

नाट्यवर्गः 1.7.17

शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः
बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः

शृङ्गार (पुं) = नवरसेष्वेकः. 1.7.17.1.1

वीर (पुं) = नवरसेष्वेकः. 1.7.17.1.2

करुणा (स्त्री) = नवरसेष्वेकः. 1.7.17.1.3

अद्भुत (पुं) = नवरसेष्वेकः. 1.7.17.1.4

हास्य (पुं) = नवरसेष्वेकः. 1.7.17.1.5

भयानक (पुं) = नवरसेष्वेकः. 1.7.17.1.6

बीभत्स (पुं) = नवरसेष्वेकः. 1.7.17.2.1

रौद्र (पुं) = नवरसेष्वेकः. 1.7.17.2.2

शृङ्गार (पुं) = शृङ्गाररसः. 1.7.17.2.3

शुचि (पुं) = शृङ्गाररसः. 1.7.17.2.4

उज्ज्वल (पुं) = शृङ्गाररसः. 1.7.17.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue