अमरकोषसम्पद्

         

साक्षात् (अव्य) == प्रत्यक्षः

पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः 
नानार्थवर्गः 3.3.244.2.2

पर्यायपदानि
 प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे॥
 पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः॥

 अध्यक्ष (वि)
 साक्षात् (अव्य)
अर्थान्तरम्
 पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः॥

 साक्षात् (अव्य) - तुल्यम् 3.3.244.2
साक्षात् (अव्य) == तुल्यम्

पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः 
नानार्थवर्गः 3.3.244.2.2

पर्यायपदानि
 प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे॥
 पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः॥

 अध्यक्ष (वि)
 साक्षात् (अव्य)
अर्थान्तरम्
 पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः॥

 साक्षात् (अव्य) - तुल्यम् 3.3.244.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue