अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.244

प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः
पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः

पश्चात् (अव्य) = चरमम्. 3.3.244.1.1

पश्चात् (अव्य) = पश्चिमदिक्. 3.3.244.1.1

उत (अव्य) = प्रश्नः. 3.3.244.1.2

उत (अव्य) = समुच्चयः. 3.3.244.1.2

उत (अव्य) = विकल्पः. 3.3.244.1.2

शश्वत् (अव्य) = पुनः. 3.3.244.2.1

शश्वत् (अव्य) = सहार्थः. 3.3.244.2.1

साक्षात् (अव्य) = प्रत्यक्षः. 3.3.244.2.2

साक्षात् (अव्य) = तुल्यम्. 3.3.244.2.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue