अमरकोषसम्पद्

         

ज्येष्ठ (वि) == अतिशस्तः

त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः 
नानार्थवर्गः 3.3.41.2.1

पर्यायपदानि
 त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः॥

 ज्येष्ठ (वि)
अर्थान्तरम्
 वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्।

 ज्येष्ठ (पुं) - ज्येष्ठमासः 1.4.16.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue