अमरकोषसम्पद्

         

ऋतु (पुं) == आर्तवम्

मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्री कुसुमेऽपि च 
नानार्थवर्गः 3.3.61.2.2

पर्यायपदानि
 मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्री कुसुमेऽपि च॥

 ऋतु (पुं)
अर्थान्तरम्
 द्वौ द्वौ मार्गादिमासौ स्यादृतुस्तैरयनं त्रिभिः।
 षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात्।

 ऋतु (पुं) - द्वौ मासौ 1.4.13.1
 ऋतु (पुं) - हेमन्तादयः षड् 1.4.20.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue