अमरकोषसम्पद्

         

पङ्क्ति (स्त्री) == पङ्क्तिच्छन्दः

पङ्क्तिश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः 
नानार्थवर्गः 3.3.72.1.1

पर्यायपदानि
 पङ्क्तिश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः।

 पङ्क्ति (स्त्री)
अर्थान्तरम्
 वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः।
 पङ्क्तिश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः।

 पङ्क्ति (स्त्री) - पङ्क्तिः 2.4.4.1
 पङ्क्ति (स्त्री) - दशमम् 3.3.72.1
पङ्क्ति (स्त्री) == दशमम्

पङ्क्तिश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः 
नानार्थवर्गः 3.3.72.1.1

पर्यायपदानि
 पङ्क्तिश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः।

 पङ्क्ति (स्त्री)
अर्थान्तरम्
 वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः।
 पङ्क्तिश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः।

 पङ्क्ति (स्त्री) - पङ्क्तिः 2.4.4.1
 पङ्क्ति (स्त्री) - दशमम् 3.3.72.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue