अमरकोषसम्पद्

         


Search amarakosha: अपसव्य. Page 1

1 अपसव्य (वि)

प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च
विशेष्यनिघ्नवर्गः 3.1.84.1.3
अर्थः - प्रतिकूलम्


2 अपसव्य (वि)

वामं शरीरं सव्यं स्यादपसव्यं तु दक्षिणम्
विशेष्यनिघ्नवर्गः 3.1.84.2.2
अर्थः - दक्षिणशरीरभागः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue