अमरकोषसम्पद्

         


Search amarakosha: आजि. Page 1

1 आजि (स्त्री)

समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः
क्षत्रियवर्गः 2.8.106.1.4
अर्थः - युद्धम्


2 आजि (स्त्री)

समे क्ष्मांशे रणेऽप्याजिः प्रजा स्यात्सन्ततौ जने
नानार्थवर्गः 3.3.32.1.1
अर्थः - समक्ष्मांशः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue