अमरकोषसम्पद्

         


Search amarakosha: कूट. Page 1

1 कूट (पुं-नपुं)

कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः
शैलवर्गः 2.3.4.2.1
अर्थः - पर्वताग्रः


2 कूट (पुं-नपुं)

स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम्
सिंहादिवर्गः 2.5.42.2.5
अर्थः - धान्यादिराशिः


3 कूट (पुं-नपुं)

अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्
नानार्थवर्गः 3.3.37.1.1
अर्थः - माया


4 कूट (पुं-नपुं)

अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्
नानार्थवर्गः 3.3.37.1.1
अर्थः - निश्चलवस्तु


5 कूट (पुं-नपुं)

अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्
नानार्थवर्गः 3.3.37.1.1
अर्थः - राशिः


6 कूट (पुं-नपुं)

अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्
नानार्थवर्गः 3.3.37.1.1
अर्थः - कपटः


7 कूट (पुं-नपुं)

अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्
नानार्थवर्गः 3.3.37.1.1
अर्थः - असत्यवचनम्


8 कूट (पुं-नपुं)

अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्
नानार्थवर्गः 3.3.37.1.1
अर्थः - यन्त्रम्


9 कूट (पुं-नपुं)

अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्
नानार्थवर्गः 3.3.37.1.1
अर्थः - अयोघनम्


10 कूट (पुं-नपुं)

अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्
नानार्थवर्गः 3.3.37.1.1
अर्थः - सीराङ्गः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue