अमरकोषसम्पद्

         


Search amarakosha: गुण. Page 1

1 गुण (पुं)

लस्तकस्तु धनुर्मध्यं मोर्वी ज्या शिञ्जिनी गुणः
क्षत्रियवर्गः 2.8.85.1.6
अर्थः - ज्या


2 गुण (वि)

आरालिका आन्धसिकाः सूदा औदनिका गुणाः
वैश्यवर्गः 2.9.28.1.5
अर्थः - पाककर्ता


3 गुण (पुं)

शुल्बं वराटकं स्त्री तु रज्जुस्त्रिषु वटी गुणः
शूद्रवर्गः 2.10.27.1.5
अर्थः - रज्जुः


4 गुण (पुं)

मौर्व्यां द्रव्याश्रिते सत्वशौर्यसन्ध्यादिके गुणः
नानार्थवर्गः 3.3.47.1.1
अर्थः - रूपरसगन्धादयः


5 गुण (पुं)

मौर्व्यां द्रव्याश्रिते सत्वशौर्यसन्ध्यादिके गुणः
नानार्थवर्गः 3.3.47.1.1
अर्थः - सत्वरजस्तमाः


6 गुण (पुं)

मौर्व्यां द्रव्याश्रिते सत्वशौर्यसन्ध्यादिके गुणः
नानार्थवर्गः 3.3.47.1.1
अर्थः - शुक्लनीलादयः


7 गुण (पुं)

मौर्व्यां द्रव्याश्रिते सत्वशौर्यसन्ध्यादिके गुणः
नानार्थवर्गः 3.3.47.1.1
अर्थः - सन्धिविग्रहादयः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue