अमरकोषसम्पद्

         


Search amarakosha: घोणा. Page 1

1 घोणा (स्त्री)

क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका
मनुष्यवर्गः 2.6.89.2.3
अर्थः - नासिका


2 घोणा (स्त्री)

गतयोऽमूः पञ्च धारा घोणा तु प्रोथमस्त्रियाम्
क्षत्रियवर्गः 2.8.49.1.2
अर्थः - अश्वनासिका




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue