अमरकोषसम्पद्

         


Search amarakosha: घोण्टा. Page 1

1 घोण्टा (स्त्री)

सौवीरं बदरं घोण्टाप्यथ स्यात्स्वादुकण्टकः
वनौषधिवर्गः 2.4.37.1.3
अर्थः - बदरीफलम्


2 घोण्टा (स्त्री)

घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु
वनौषधिवर्गः 2.4.169.1.1
अर्थः - क्रमुकवृक्षः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue