अमरकोषसम्पद्

         


Search amarakosha: दिग्ध. Page 1

1 दिग्ध (वि)

निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ
क्षत्रियवर्गः 2.8.88.1.2
अर्थः - विषसम्बद्धबाणः


2 दिग्ध (वि)

घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे
विशेष्यनिघ्नवर्गः 3.1.90.1.3
अर्थः - लिप्तम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue