अमरकोषसम्पद्

         

क्षत्रियवर्गः 2.8.88

निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ
तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः

निरस्त (वि) = प्रक्षिप्तबाणः. 2.8.88.1.1

दिग्ध (वि) = विषसम्बद्धबाणः. 2.8.88.1.2

लिप्तक (वि) = विषसम्बद्धबाणः. 2.8.88.1.3

तूण (पुं) = शराधारः. 2.8.88.2.1

उपासङ्ग (पुं) = शराधारः. 2.8.88.2.2

तूणीर (पुं) = शराधारः. 2.8.88.2.3

निषङ्ग (पुं) = शराधारः. 2.8.88.2.4

इषुधि (स्त्री-पुं) = शराधारः. 2.8.88.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue