अमरकोषसम्पद्

         


Search amarakosha: नट. Page 1

1 नट (पुं)

मण्डूकपर्णपत्रोर्णनटकट्वङ्गटुण्टुकाः
वनौषधिवर्गः 2.4.56.2.3
अर्थः - शोणकः


2 नट (पुं)

भरता इत्यपि नटाश्चारणास्तु कुशीलवाः
शूद्रवर्गः 2.10.12.2.2
अर्थः - नटः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue